Chapter 1 'Arjun's Dilemma'

Start from the beginning
                                    

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥

॥१-२३॥

Arjun flying Hanuman's flag high,

Requested Krishna to drive him by,

In between the two clear arrays,

Facing each other as dawn breaks.

He desired to see who his enemy be,

Siding with Duryodhan - so surely,

Who thirsted for war with him clearly,

Where death would be the only certainty.

1. 20-23

 एवमुक्तो हृषीकेशो गुडाकेशेन भारत।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥

॥१-२४॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।

उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति॥

॥१-२५॥

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्।

आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा॥

॥१-२६॥

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्॥

॥१-२७॥

Krishna, in midst, the chariot stopped,

Exclaimed 'All Kauravs assembled aloft,

Bhishma, Dronacharya, your kinsmen,

Uncles, preceptors, nephews, grandchildren.'

Then looking around him Arjun saw,

With those he loved, he was at war,

All those he held so near and dear,

Were against him - even his piers.

1. 24-27 

कृपया परयाविष्टो विषीदन्निदमब्रवीत्।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्॥

॥१-२८॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥

॥१-२९॥

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥

Bhagwat Gita - Its EssenceWhere stories live. Discover now