Chapter 1 'Arjun's Dilemma'

Start from the beginning
                                    

Nakul, Sahadev, Drupad, Shikhandi.'

1. 2-6

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥

॥१-७॥

 भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥

॥१-८॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥

॥१-९॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥

॥१-१०॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥

॥१-११॥

'And our array is commanded by you,

Guruji - our teacher and Pandav's too,

With Bhishma Pitamah, Kripacharya,

Karna, Ashvathama, Somdutt's sons, Vtkarna.'

Our army dauntless, equipped and vast,

Armed with mental victory - so cast,

Let us position around Pitamah,

To face Bhim's threat and armour.'

1. 7-11

 तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥

॥१-१२॥

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥

॥१-१३॥

Thereupon Pitamah - mighty and hoary,

Blew his war conch - loud and clearly,

Followed by numerous trumpets, bugles,

Conches and drums - none feeble.

A dreadful din then so arose,

A veritable tempest so posed,

Breaking lose on this field,

Of battle - where all was sealed.

1. 12-13

 ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।

Bhagwat Gita - Its EssenceWhere stories live. Discover now